Declension table of abhiyuktatara

Deva

MasculineSingularDualPlural
Nominativeabhiyuktataraḥ abhiyuktatarau abhiyuktatarāḥ
Vocativeabhiyuktatara abhiyuktatarau abhiyuktatarāḥ
Accusativeabhiyuktataram abhiyuktatarau abhiyuktatarān
Instrumentalabhiyuktatareṇa abhiyuktatarābhyām abhiyuktataraiḥ
Dativeabhiyuktatarāya abhiyuktatarābhyām abhiyuktatarebhyaḥ
Ablativeabhiyuktatarāt abhiyuktatarābhyām abhiyuktatarebhyaḥ
Genitiveabhiyuktatarasya abhiyuktatarayoḥ abhiyuktatarāṇām
Locativeabhiyuktatare abhiyuktatarayoḥ abhiyuktatareṣu

Compound abhiyuktatara -

Adverb -abhiyuktataram -abhiyuktatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria