Declension table of abhiyuktatama

Deva

NeuterSingularDualPlural
Nominativeabhiyuktatamam abhiyuktatame abhiyuktatamāni
Vocativeabhiyuktatama abhiyuktatame abhiyuktatamāni
Accusativeabhiyuktatamam abhiyuktatame abhiyuktatamāni
Instrumentalabhiyuktatamena abhiyuktatamābhyām abhiyuktatamaiḥ
Dativeabhiyuktatamāya abhiyuktatamābhyām abhiyuktatamebhyaḥ
Ablativeabhiyuktatamāt abhiyuktatamābhyām abhiyuktatamebhyaḥ
Genitiveabhiyuktatamasya abhiyuktatamayoḥ abhiyuktatamānām
Locativeabhiyuktatame abhiyuktatamayoḥ abhiyuktatameṣu

Compound abhiyuktatama -

Adverb -abhiyuktatamam -abhiyuktatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria