Declension table of abhiyuktatama

Deva

MasculineSingularDualPlural
Nominativeabhiyuktatamaḥ abhiyuktatamau abhiyuktatamāḥ
Vocativeabhiyuktatama abhiyuktatamau abhiyuktatamāḥ
Accusativeabhiyuktatamam abhiyuktatamau abhiyuktatamān
Instrumentalabhiyuktatamena abhiyuktatamābhyām abhiyuktatamaiḥ abhiyuktatamebhiḥ
Dativeabhiyuktatamāya abhiyuktatamābhyām abhiyuktatamebhyaḥ
Ablativeabhiyuktatamāt abhiyuktatamābhyām abhiyuktatamebhyaḥ
Genitiveabhiyuktatamasya abhiyuktatamayoḥ abhiyuktatamānām
Locativeabhiyuktatame abhiyuktatamayoḥ abhiyuktatameṣu

Compound abhiyuktatama -

Adverb -abhiyuktatamam -abhiyuktatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria