Declension table of abhiyāna

Deva

NeuterSingularDualPlural
Nominativeabhiyānam abhiyāne abhiyānāni
Vocativeabhiyāna abhiyāne abhiyānāni
Accusativeabhiyānam abhiyāne abhiyānāni
Instrumentalabhiyānena abhiyānābhyām abhiyānaiḥ
Dativeabhiyānāya abhiyānābhyām abhiyānebhyaḥ
Ablativeabhiyānāt abhiyānābhyām abhiyānebhyaḥ
Genitiveabhiyānasya abhiyānayoḥ abhiyānānām
Locativeabhiyāne abhiyānayoḥ abhiyāneṣu

Compound abhiyāna -

Adverb -abhiyānam -abhiyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria