Declension table of abhivyañjaka

Deva

MasculineSingularDualPlural
Nominativeabhivyañjakaḥ abhivyañjakau abhivyañjakāḥ
Vocativeabhivyañjaka abhivyañjakau abhivyañjakāḥ
Accusativeabhivyañjakam abhivyañjakau abhivyañjakān
Instrumentalabhivyañjakena abhivyañjakābhyām abhivyañjakaiḥ
Dativeabhivyañjakāya abhivyañjakābhyām abhivyañjakebhyaḥ
Ablativeabhivyañjakāt abhivyañjakābhyām abhivyañjakebhyaḥ
Genitiveabhivyañjakasya abhivyañjakayoḥ abhivyañjakānām
Locativeabhivyañjake abhivyañjakayoḥ abhivyañjakeṣu

Compound abhivyañjaka -

Adverb -abhivyañjakam -abhivyañjakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria