Declension table of abhivyakti

Deva

FeminineSingularDualPlural
Nominativeabhivyaktiḥ abhivyaktī abhivyaktayaḥ
Vocativeabhivyakte abhivyaktī abhivyaktayaḥ
Accusativeabhivyaktim abhivyaktī abhivyaktīḥ
Instrumentalabhivyaktyā abhivyaktibhyām abhivyaktibhiḥ
Dativeabhivyaktyai abhivyaktaye abhivyaktibhyām abhivyaktibhyaḥ
Ablativeabhivyaktyāḥ abhivyakteḥ abhivyaktibhyām abhivyaktibhyaḥ
Genitiveabhivyaktyāḥ abhivyakteḥ abhivyaktyoḥ abhivyaktīnām
Locativeabhivyaktyām abhivyaktau abhivyaktyoḥ abhivyaktiṣu

Compound abhivyakti -

Adverb -abhivyakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria