Declension table of abhivyakta

Deva

NeuterSingularDualPlural
Nominativeabhivyaktam abhivyakte abhivyaktāni
Vocativeabhivyakta abhivyakte abhivyaktāni
Accusativeabhivyaktam abhivyakte abhivyaktāni
Instrumentalabhivyaktena abhivyaktābhyām abhivyaktaiḥ
Dativeabhivyaktāya abhivyaktābhyām abhivyaktebhyaḥ
Ablativeabhivyaktāt abhivyaktābhyām abhivyaktebhyaḥ
Genitiveabhivyaktasya abhivyaktayoḥ abhivyaktānām
Locativeabhivyakte abhivyaktayoḥ abhivyakteṣu

Compound abhivyakta -

Adverb -abhivyaktam -abhivyaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria