Declension table of abhivyāhāraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhivyāhāraḥ | abhivyāhārau | abhivyāhārāḥ |
Vocative | abhivyāhāra | abhivyāhārau | abhivyāhārāḥ |
Accusative | abhivyāhāram | abhivyāhārau | abhivyāhārān |
Instrumental | abhivyāhāreṇa | abhivyāhārābhyām | abhivyāhāraiḥ abhivyāhārebhiḥ |
Dative | abhivyāhārāya | abhivyāhārābhyām | abhivyāhārebhyaḥ |
Ablative | abhivyāhārāt | abhivyāhārābhyām | abhivyāhārebhyaḥ |
Genitive | abhivyāhārasya | abhivyāhārayoḥ | abhivyāhārāṇām |
Locative | abhivyāhāre | abhivyāhārayoḥ | abhivyāhāreṣu |