Declension table of abhivyāhāra

Deva

MasculineSingularDualPlural
Nominativeabhivyāhāraḥ abhivyāhārau abhivyāhārāḥ
Vocativeabhivyāhāra abhivyāhārau abhivyāhārāḥ
Accusativeabhivyāhāram abhivyāhārau abhivyāhārān
Instrumentalabhivyāhāreṇa abhivyāhārābhyām abhivyāhāraiḥ
Dativeabhivyāhārāya abhivyāhārābhyām abhivyāhārebhyaḥ
Ablativeabhivyāhārāt abhivyāhārābhyām abhivyāhārebhyaḥ
Genitiveabhivyāhārasya abhivyāhārayoḥ abhivyāhārāṇām
Locativeabhivyāhāre abhivyāhārayoḥ abhivyāhāreṣu

Compound abhivyāhāra -

Adverb -abhivyāhāram -abhivyāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria