Declension table of abhivyāhṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhivyāhṛtaḥ | abhivyāhṛtau | abhivyāhṛtāḥ |
Vocative | abhivyāhṛta | abhivyāhṛtau | abhivyāhṛtāḥ |
Accusative | abhivyāhṛtam | abhivyāhṛtau | abhivyāhṛtān |
Instrumental | abhivyāhṛtena | abhivyāhṛtābhyām | abhivyāhṛtaiḥ abhivyāhṛtebhiḥ |
Dative | abhivyāhṛtāya | abhivyāhṛtābhyām | abhivyāhṛtebhyaḥ |
Ablative | abhivyāhṛtāt | abhivyāhṛtābhyām | abhivyāhṛtebhyaḥ |
Genitive | abhivyāhṛtasya | abhivyāhṛtayoḥ | abhivyāhṛtānām |
Locative | abhivyāhṛte | abhivyāhṛtayoḥ | abhivyāhṛteṣu |