Declension table of abhividhi

Deva

FeminineSingularDualPlural
Nominativeabhividhiḥ abhividhī abhividhayaḥ
Vocativeabhividhe abhividhī abhividhayaḥ
Accusativeabhividhim abhividhī abhividhīḥ
Instrumentalabhividhyā abhividhibhyām abhividhibhiḥ
Dativeabhividhyai abhividhaye abhividhibhyām abhividhibhyaḥ
Ablativeabhividhyāḥ abhividheḥ abhividhibhyām abhividhibhyaḥ
Genitiveabhividhyāḥ abhividheḥ abhividhyoḥ abhividhīnām
Locativeabhividhyām abhividhau abhividhyoḥ abhividhiṣu

Compound abhividhi -

Adverb -abhividhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria