Declension table of abhivadana

Deva

NeuterSingularDualPlural
Nominativeabhivadanam abhivadane abhivadanāni
Vocativeabhivadana abhivadane abhivadanāni
Accusativeabhivadanam abhivadane abhivadanāni
Instrumentalabhivadanena abhivadanābhyām abhivadanaiḥ
Dativeabhivadanāya abhivadanābhyām abhivadanebhyaḥ
Ablativeabhivadanāt abhivadanābhyām abhivadanebhyaḥ
Genitiveabhivadanasya abhivadanayoḥ abhivadanānām
Locativeabhivadane abhivadanayoḥ abhivadaneṣu

Compound abhivadana -

Adverb -abhivadanam -abhivadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria