Declension table of abhisamayālaṅkāra

Deva

MasculineSingularDualPlural
Nominativeabhisamayālaṅkāraḥ abhisamayālaṅkārau abhisamayālaṅkārāḥ
Vocativeabhisamayālaṅkāra abhisamayālaṅkārau abhisamayālaṅkārāḥ
Accusativeabhisamayālaṅkāram abhisamayālaṅkārau abhisamayālaṅkārān
Instrumentalabhisamayālaṅkāreṇa abhisamayālaṅkārābhyām abhisamayālaṅkāraiḥ abhisamayālaṅkārebhiḥ
Dativeabhisamayālaṅkārāya abhisamayālaṅkārābhyām abhisamayālaṅkārebhyaḥ
Ablativeabhisamayālaṅkārāt abhisamayālaṅkārābhyām abhisamayālaṅkārebhyaḥ
Genitiveabhisamayālaṅkārasya abhisamayālaṅkārayoḥ abhisamayālaṅkārāṇām
Locativeabhisamayālaṅkāre abhisamayālaṅkārayoḥ abhisamayālaṅkāreṣu

Compound abhisamayālaṅkāra -

Adverb -abhisamayālaṅkāram -abhisamayālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria