Declension table of abhisandhi

Deva

MasculineSingularDualPlural
Nominativeabhisandhiḥ abhisandhī abhisandhayaḥ
Vocativeabhisandhe abhisandhī abhisandhayaḥ
Accusativeabhisandhim abhisandhī abhisandhīn
Instrumentalabhisandhinā abhisandhibhyām abhisandhibhiḥ
Dativeabhisandhaye abhisandhibhyām abhisandhibhyaḥ
Ablativeabhisandheḥ abhisandhibhyām abhisandhibhyaḥ
Genitiveabhisandheḥ abhisandhyoḥ abhisandhīnām
Locativeabhisandhau abhisandhyoḥ abhisandhiṣu

Compound abhisandhi -

Adverb -abhisandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria