Declension table of abhisandhāna

Deva

NeuterSingularDualPlural
Nominativeabhisandhānam abhisandhāne abhisandhānāni
Vocativeabhisandhāna abhisandhāne abhisandhānāni
Accusativeabhisandhānam abhisandhāne abhisandhānāni
Instrumentalabhisandhānena abhisandhānābhyām abhisandhānaiḥ
Dativeabhisandhānāya abhisandhānābhyām abhisandhānebhyaḥ
Ablativeabhisandhānāt abhisandhānābhyām abhisandhānebhyaḥ
Genitiveabhisandhānasya abhisandhānayoḥ abhisandhānānām
Locativeabhisandhāne abhisandhānayoḥ abhisandhāneṣu

Compound abhisandhāna -

Adverb -abhisandhānam -abhisandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria