Declension table of abhirūpa

Deva

NeuterSingularDualPlural
Nominativeabhirūpam abhirūpe abhirūpāṇi
Vocativeabhirūpa abhirūpe abhirūpāṇi
Accusativeabhirūpam abhirūpe abhirūpāṇi
Instrumentalabhirūpeṇa abhirūpābhyām abhirūpaiḥ
Dativeabhirūpāya abhirūpābhyām abhirūpebhyaḥ
Ablativeabhirūpāt abhirūpābhyām abhirūpebhyaḥ
Genitiveabhirūpasya abhirūpayoḥ abhirūpāṇām
Locativeabhirūpe abhirūpayoḥ abhirūpeṣu

Compound abhirūpa -

Adverb -abhirūpam -abhirūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria