Declension table of abhirucita

Deva

NeuterSingularDualPlural
Nominativeabhirucitam abhirucite abhirucitāni
Vocativeabhirucita abhirucite abhirucitāni
Accusativeabhirucitam abhirucite abhirucitāni
Instrumentalabhirucitena abhirucitābhyām abhirucitaiḥ
Dativeabhirucitāya abhirucitābhyām abhirucitebhyaḥ
Ablativeabhirucitāt abhirucitābhyām abhirucitebhyaḥ
Genitiveabhirucitasya abhirucitayoḥ abhirucitānām
Locativeabhirucite abhirucitayoḥ abhiruciteṣu

Compound abhirucita -

Adverb -abhirucitam -abhirucitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria