Declension table of abhirāmatā

Deva

FeminineSingularDualPlural
Nominativeabhirāmatā abhirāmate abhirāmatāḥ
Vocativeabhirāmate abhirāmate abhirāmatāḥ
Accusativeabhirāmatām abhirāmate abhirāmatāḥ
Instrumentalabhirāmatayā abhirāmatābhyām abhirāmatābhiḥ
Dativeabhirāmatāyai abhirāmatābhyām abhirāmatābhyaḥ
Ablativeabhirāmatāyāḥ abhirāmatābhyām abhirāmatābhyaḥ
Genitiveabhirāmatāyāḥ abhirāmatayoḥ abhirāmatānām
Locativeabhirāmatāyām abhirāmatayoḥ abhirāmatāsu

Adverb -abhirāmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria