Declension table of abhirāma

Deva

NeuterSingularDualPlural
Nominativeabhirāmam abhirāme abhirāmāṇi
Vocativeabhirāma abhirāme abhirāmāṇi
Accusativeabhirāmam abhirāme abhirāmāṇi
Instrumentalabhirāmeṇa abhirāmābhyām abhirāmaiḥ
Dativeabhirāmāya abhirāmābhyām abhirāmebhyaḥ
Ablativeabhirāmāt abhirāmābhyām abhirāmebhyaḥ
Genitiveabhirāmasya abhirāmayoḥ abhirāmāṇām
Locativeabhirāme abhirāmayoḥ abhirāmeṣu

Compound abhirāma -

Adverb -abhirāmam -abhirāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria