Declension table of abhirāma

Deva

MasculineSingularDualPlural
Nominativeabhirāmaḥ abhirāmau abhirāmāḥ
Vocativeabhirāma abhirāmau abhirāmāḥ
Accusativeabhirāmam abhirāmau abhirāmān
Instrumentalabhirāmeṇa abhirāmābhyām abhirāmaiḥ abhirāmebhiḥ
Dativeabhirāmāya abhirāmābhyām abhirāmebhyaḥ
Ablativeabhirāmāt abhirāmābhyām abhirāmebhyaḥ
Genitiveabhirāmasya abhirāmayoḥ abhirāmāṇām
Locativeabhirāme abhirāmayoḥ abhirāmeṣu

Compound abhirāma -

Adverb -abhirāmam -abhirāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria