Declension table of abhipūrṇa

Deva

NeuterSingularDualPlural
Nominativeabhipūrṇam abhipūrṇe abhipūrṇāni
Vocativeabhipūrṇa abhipūrṇe abhipūrṇāni
Accusativeabhipūrṇam abhipūrṇe abhipūrṇāni
Instrumentalabhipūrṇena abhipūrṇābhyām abhipūrṇaiḥ
Dativeabhipūrṇāya abhipūrṇābhyām abhipūrṇebhyaḥ
Ablativeabhipūrṇāt abhipūrṇābhyām abhipūrṇebhyaḥ
Genitiveabhipūrṇasya abhipūrṇayoḥ abhipūrṇānām
Locativeabhipūrṇe abhipūrṇayoḥ abhipūrṇeṣu

Compound abhipūrṇa -

Adverb -abhipūrṇam -abhipūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria