Declension table of abhipravṛtta

Deva

NeuterSingularDualPlural
Nominativeabhipravṛttam abhipravṛtte abhipravṛttāni
Vocativeabhipravṛtta abhipravṛtte abhipravṛttāni
Accusativeabhipravṛttam abhipravṛtte abhipravṛttāni
Instrumentalabhipravṛttena abhipravṛttābhyām abhipravṛttaiḥ
Dativeabhipravṛttāya abhipravṛttābhyām abhipravṛttebhyaḥ
Ablativeabhipravṛttāt abhipravṛttābhyām abhipravṛttebhyaḥ
Genitiveabhipravṛttasya abhipravṛttayoḥ abhipravṛttānām
Locativeabhipravṛtte abhipravṛttayoḥ abhipravṛtteṣu

Compound abhipravṛtta -

Adverb -abhipravṛttam -abhipravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria