Declension table of abhipravṛtta

Deva

MasculineSingularDualPlural
Nominativeabhipravṛttaḥ abhipravṛttau abhipravṛttāḥ
Vocativeabhipravṛtta abhipravṛttau abhipravṛttāḥ
Accusativeabhipravṛttam abhipravṛttau abhipravṛttān
Instrumentalabhipravṛttena abhipravṛttābhyām abhipravṛttaiḥ abhipravṛttebhiḥ
Dativeabhipravṛttāya abhipravṛttābhyām abhipravṛttebhyaḥ
Ablativeabhipravṛttāt abhipravṛttābhyām abhipravṛttebhyaḥ
Genitiveabhipravṛttasya abhipravṛttayoḥ abhipravṛttānām
Locativeabhipravṛtte abhipravṛttayoḥ abhipravṛtteṣu

Compound abhipravṛtta -

Adverb -abhipravṛttam -abhipravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria