सुबन्तावली ?अभिप्रहत

Roma

नपुंसकम्एकद्विबहु
प्रथमाअभिप्रहतम् अभिप्रहते अभिप्रहतानि
सम्बोधनम्अभिप्रहत अभिप्रहते अभिप्रहतानि
द्वितीयाअभिप्रहतम् अभिप्रहते अभिप्रहतानि
तृतीयाअभिप्रहतेन अभिप्रहताभ्याम् अभिप्रहतैः
चतुर्थीअभिप्रहताय अभिप्रहताभ्याम् अभिप्रहतेभ्यः
पञ्चमीअभिप्रहतात् अभिप्रहताभ्याम् अभिप्रहतेभ्यः
षष्ठीअभिप्रहतस्य अभिप्रहतयोः अभिप्रहतानाम्
सप्तमीअभिप्रहते अभिप्रहतयोः अभिप्रहतेषु

समास अभिप्रहत

अव्यय ॰अभिप्रहतम् ॰अभिप्रहतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria