Declension table of ?abhiprahata

Deva

NeuterSingularDualPlural
Nominativeabhiprahatam abhiprahate abhiprahatāni
Vocativeabhiprahata abhiprahate abhiprahatāni
Accusativeabhiprahatam abhiprahate abhiprahatāni
Instrumentalabhiprahatena abhiprahatābhyām abhiprahataiḥ
Dativeabhiprahatāya abhiprahatābhyām abhiprahatebhyaḥ
Ablativeabhiprahatāt abhiprahatābhyām abhiprahatebhyaḥ
Genitiveabhiprahatasya abhiprahatayoḥ abhiprahatānām
Locativeabhiprahate abhiprahatayoḥ abhiprahateṣu

Compound abhiprahata -

Adverb -abhiprahatam -abhiprahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria