Declension table of abhiplava

Deva

MasculineSingularDualPlural
Nominativeabhiplavaḥ abhiplavau abhiplavāḥ
Vocativeabhiplava abhiplavau abhiplavāḥ
Accusativeabhiplavam abhiplavau abhiplavān
Instrumentalabhiplavena abhiplavābhyām abhiplavaiḥ abhiplavebhiḥ
Dativeabhiplavāya abhiplavābhyām abhiplavebhyaḥ
Ablativeabhiplavāt abhiplavābhyām abhiplavebhyaḥ
Genitiveabhiplavasya abhiplavayoḥ abhiplavānām
Locativeabhiplave abhiplavayoḥ abhiplaveṣu

Compound abhiplava -

Adverb -abhiplavam -abhiplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria