Declension table of abhipiṅgalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhipiṅgalaḥ | abhipiṅgalau | abhipiṅgalāḥ |
Vocative | abhipiṅgala | abhipiṅgalau | abhipiṅgalāḥ |
Accusative | abhipiṅgalam | abhipiṅgalau | abhipiṅgalān |
Instrumental | abhipiṅgalena | abhipiṅgalābhyām | abhipiṅgalaiḥ |
Dative | abhipiṅgalāya | abhipiṅgalābhyām | abhipiṅgalebhyaḥ |
Ablative | abhipiṅgalāt | abhipiṅgalābhyām | abhipiṅgalebhyaḥ |
Genitive | abhipiṅgalasya | abhipiṅgalayoḥ | abhipiṅgalānām |
Locative | abhipiṅgale | abhipiṅgalayoḥ | abhipiṅgaleṣu |