सुबन्तावली अभिपिङ्गलRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अभिपिङ्गलः | अभिपिङ्गलौ | अभिपिङ्गलाः |
सम्बोधनम् | अभिपिङ्गल | अभिपिङ्गलौ | अभिपिङ्गलाः |
द्वितीया | अभिपिङ्गलम् | अभिपिङ्गलौ | अभिपिङ्गलान् |
तृतीया | अभिपिङ्गलेन | अभिपिङ्गलाभ्याम् | अभिपिङ्गलैः |
चतुर्थी | अभिपिङ्गलाय | अभिपिङ्गलाभ्याम् | अभिपिङ्गलेभ्यः |
पञ्चमी | अभिपिङ्गलात् | अभिपिङ्गलाभ्याम् | अभिपिङ्गलेभ्यः |
षष्ठी | अभिपिङ्गलस्य | अभिपिङ्गलयोः | अभिपिङ्गलानाम् |
सप्तमी | अभिपिङ्गले | अभिपिङ्गलयोः | अभिपिङ्गलेषु |