Declension table of abhiniviṣṭa

Deva

NeuterSingularDualPlural
Nominativeabhiniviṣṭam abhiniviṣṭe abhiniviṣṭāni
Vocativeabhiniviṣṭa abhiniviṣṭe abhiniviṣṭāni
Accusativeabhiniviṣṭam abhiniviṣṭe abhiniviṣṭāni
Instrumentalabhiniviṣṭena abhiniviṣṭābhyām abhiniviṣṭaiḥ
Dativeabhiniviṣṭāya abhiniviṣṭābhyām abhiniviṣṭebhyaḥ
Ablativeabhiniviṣṭāt abhiniviṣṭābhyām abhiniviṣṭebhyaḥ
Genitiveabhiniviṣṭasya abhiniviṣṭayoḥ abhiniviṣṭānām
Locativeabhiniviṣṭe abhiniviṣṭayoḥ abhiniviṣṭeṣu

Compound abhiniviṣṭa -

Adverb -abhiniviṣṭam -abhiniviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria