Declension table of abhiniviṣṭa

Deva

MasculineSingularDualPlural
Nominativeabhiniviṣṭaḥ abhiniviṣṭau abhiniviṣṭāḥ
Vocativeabhiniviṣṭa abhiniviṣṭau abhiniviṣṭāḥ
Accusativeabhiniviṣṭam abhiniviṣṭau abhiniviṣṭān
Instrumentalabhiniviṣṭena abhiniviṣṭābhyām abhiniviṣṭaiḥ
Dativeabhiniviṣṭāya abhiniviṣṭābhyām abhiniviṣṭebhyaḥ
Ablativeabhiniviṣṭāt abhiniviṣṭābhyām abhiniviṣṭebhyaḥ
Genitiveabhiniviṣṭasya abhiniviṣṭayoḥ abhiniviṣṭānām
Locativeabhiniviṣṭe abhiniviṣṭayoḥ abhiniviṣṭeṣu

Compound abhiniviṣṭa -

Adverb -abhiniviṣṭam -abhiniviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria