Declension table of abhiniveśin

Deva

NeuterSingularDualPlural
Nominativeabhiniveśi abhiniveśinī abhiniveśīni
Vocativeabhiniveśin abhiniveśi abhiniveśinī abhiniveśīni
Accusativeabhiniveśi abhiniveśinī abhiniveśīni
Instrumentalabhiniveśinā abhiniveśibhyām abhiniveśibhiḥ
Dativeabhiniveśine abhiniveśibhyām abhiniveśibhyaḥ
Ablativeabhiniveśinaḥ abhiniveśibhyām abhiniveśibhyaḥ
Genitiveabhiniveśinaḥ abhiniveśinoḥ abhiniveśinām
Locativeabhiniveśini abhiniveśinoḥ abhiniveśiṣu

Compound abhiniveśi -

Adverb -abhiniveśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria