Declension table of abhinihita

Deva

NeuterSingularDualPlural
Nominativeabhinihitam abhinihite abhinihitāni
Vocativeabhinihita abhinihite abhinihitāni
Accusativeabhinihitam abhinihite abhinihitāni
Instrumentalabhinihitena abhinihitābhyām abhinihitaiḥ
Dativeabhinihitāya abhinihitābhyām abhinihitebhyaḥ
Ablativeabhinihitāt abhinihitābhyām abhinihitebhyaḥ
Genitiveabhinihitasya abhinihitayoḥ abhinihitānām
Locativeabhinihite abhinihitayoḥ abhinihiteṣu

Compound abhinihita -

Adverb -abhinihitam -abhinihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria