Declension table of abhinidhāna

Deva

NeuterSingularDualPlural
Nominativeabhinidhānam abhinidhāne abhinidhānāni
Vocativeabhinidhāna abhinidhāne abhinidhānāni
Accusativeabhinidhānam abhinidhāne abhinidhānāni
Instrumentalabhinidhānena abhinidhānābhyām abhinidhānaiḥ
Dativeabhinidhānāya abhinidhānābhyām abhinidhānebhyaḥ
Ablativeabhinidhānāt abhinidhānābhyām abhinidhānebhyaḥ
Genitiveabhinidhānasya abhinidhānayoḥ abhinidhānānām
Locativeabhinidhāne abhinidhānayoḥ abhinidhāneṣu

Compound abhinidhāna -

Adverb -abhinidhānam -abhinidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria