Declension table of abhinetṛ

Deva

NeuterSingularDualPlural
Nominativeabhinetṛ abhinetṛṇī abhinetṝṇi
Vocativeabhinetṛ abhinetṛṇī abhinetṝṇi
Accusativeabhinetṛ abhinetṛṇī abhinetṝṇi
Instrumentalabhinetṛṇā abhinetṛbhyām abhinetṛbhiḥ
Dativeabhinetṛṇe abhinetṛbhyām abhinetṛbhyaḥ
Ablativeabhinetṛṇaḥ abhinetṛbhyām abhinetṛbhyaḥ
Genitiveabhinetṛṇaḥ abhinetṛṇoḥ abhinetṝṇām
Locativeabhinetṛṇi abhinetṛṇoḥ abhinetṛṣu

Compound abhinetṛ -

Adverb -abhinetṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria