Declension table of abhinayadarpaṇa

Deva

MasculineSingularDualPlural
Nominativeabhinayadarpaṇaḥ abhinayadarpaṇau abhinayadarpaṇāḥ
Vocativeabhinayadarpaṇa abhinayadarpaṇau abhinayadarpaṇāḥ
Accusativeabhinayadarpaṇam abhinayadarpaṇau abhinayadarpaṇān
Instrumentalabhinayadarpaṇena abhinayadarpaṇābhyām abhinayadarpaṇaiḥ abhinayadarpaṇebhiḥ
Dativeabhinayadarpaṇāya abhinayadarpaṇābhyām abhinayadarpaṇebhyaḥ
Ablativeabhinayadarpaṇāt abhinayadarpaṇābhyām abhinayadarpaṇebhyaḥ
Genitiveabhinayadarpaṇasya abhinayadarpaṇayoḥ abhinayadarpaṇānām
Locativeabhinayadarpaṇe abhinayadarpaṇayoḥ abhinayadarpaṇeṣu

Compound abhinayadarpaṇa -

Adverb -abhinayadarpaṇam -abhinayadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria