Declension table of abhinavaśākaṭāyana

Deva

MasculineSingularDualPlural
Nominativeabhinavaśākaṭāyanaḥ abhinavaśākaṭāyanau abhinavaśākaṭāyanāḥ
Vocativeabhinavaśākaṭāyana abhinavaśākaṭāyanau abhinavaśākaṭāyanāḥ
Accusativeabhinavaśākaṭāyanam abhinavaśākaṭāyanau abhinavaśākaṭāyanān
Instrumentalabhinavaśākaṭāyanena abhinavaśākaṭāyanābhyām abhinavaśākaṭāyanaiḥ abhinavaśākaṭāyanebhiḥ
Dativeabhinavaśākaṭāyanāya abhinavaśākaṭāyanābhyām abhinavaśākaṭāyanebhyaḥ
Ablativeabhinavaśākaṭāyanāt abhinavaśākaṭāyanābhyām abhinavaśākaṭāyanebhyaḥ
Genitiveabhinavaśākaṭāyanasya abhinavaśākaṭāyanayoḥ abhinavaśākaṭāyanānām
Locativeabhinavaśākaṭāyane abhinavaśākaṭāyanayoḥ abhinavaśākaṭāyaneṣu

Compound abhinavaśākaṭāyana -

Adverb -abhinavaśākaṭāyanam -abhinavaśākaṭāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria