Declension table of abhinavagupta

Deva

MasculineSingularDualPlural
Nominativeabhinavaguptaḥ abhinavaguptau abhinavaguptāḥ
Vocativeabhinavagupta abhinavaguptau abhinavaguptāḥ
Accusativeabhinavaguptam abhinavaguptau abhinavaguptān
Instrumentalabhinavaguptena abhinavaguptābhyām abhinavaguptaiḥ
Dativeabhinavaguptāya abhinavaguptābhyām abhinavaguptebhyaḥ
Ablativeabhinavaguptāt abhinavaguptābhyām abhinavaguptebhyaḥ
Genitiveabhinavaguptasya abhinavaguptayoḥ abhinavaguptānām
Locativeabhinavagupte abhinavaguptayoḥ abhinavagupteṣu

Compound abhinavagupta -

Adverb -abhinavaguptam -abhinavaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria