Declension table of abhinandin

Deva

NeuterSingularDualPlural
Nominativeabhinandi abhinandinī abhinandīni
Vocativeabhinandin abhinandi abhinandinī abhinandīni
Accusativeabhinandi abhinandinī abhinandīni
Instrumentalabhinandinā abhinandibhyām abhinandibhiḥ
Dativeabhinandine abhinandibhyām abhinandibhyaḥ
Ablativeabhinandinaḥ abhinandibhyām abhinandibhyaḥ
Genitiveabhinandinaḥ abhinandinoḥ abhinandinām
Locativeabhinandini abhinandinoḥ abhinandiṣu

Compound abhinandi -

Adverb -abhinandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria