Declension table of abhinanda

Deva

MasculineSingularDualPlural
Nominativeabhinandaḥ abhinandau abhinandāḥ
Vocativeabhinanda abhinandau abhinandāḥ
Accusativeabhinandam abhinandau abhinandān
Instrumentalabhinandena abhinandābhyām abhinandaiḥ abhinandebhiḥ
Dativeabhinandāya abhinandābhyām abhinandebhyaḥ
Ablativeabhinandāt abhinandābhyām abhinandebhyaḥ
Genitiveabhinandasya abhinandayoḥ abhinandānām
Locativeabhinande abhinandayoḥ abhinandeṣu

Compound abhinanda -

Adverb -abhinandam -abhinandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria