Declension table of abhimatatā

Deva

FeminineSingularDualPlural
Nominativeabhimatatā abhimatate abhimatatāḥ
Vocativeabhimatate abhimatate abhimatatāḥ
Accusativeabhimatatām abhimatate abhimatatāḥ
Instrumentalabhimatatayā abhimatatābhyām abhimatatābhiḥ
Dativeabhimatatāyai abhimatatābhyām abhimatatābhyaḥ
Ablativeabhimatatāyāḥ abhimatatābhyām abhimatatābhyaḥ
Genitiveabhimatatāyāḥ abhimatatayoḥ abhimatatānām
Locativeabhimatatāyām abhimatatayoḥ abhimatatāsu

Adverb -abhimatatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria