Declension table of abhimata

Deva

NeuterSingularDualPlural
Nominativeabhimatam abhimate abhimatāni
Vocativeabhimata abhimate abhimatāni
Accusativeabhimatam abhimate abhimatāni
Instrumentalabhimatena abhimatābhyām abhimataiḥ
Dativeabhimatāya abhimatābhyām abhimatebhyaḥ
Ablativeabhimatāt abhimatābhyām abhimatebhyaḥ
Genitiveabhimatasya abhimatayoḥ abhimatānām
Locativeabhimate abhimatayoḥ abhimateṣu

Compound abhimata -

Adverb -abhimatam -abhimatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria