Declension table of abhimardana

Deva

NeuterSingularDualPlural
Nominativeabhimardanam abhimardane abhimardanāni
Vocativeabhimardana abhimardane abhimardanāni
Accusativeabhimardanam abhimardane abhimardanāni
Instrumentalabhimardanena abhimardanābhyām abhimardanaiḥ
Dativeabhimardanāya abhimardanābhyām abhimardanebhyaḥ
Ablativeabhimardanāt abhimardanābhyām abhimardanebhyaḥ
Genitiveabhimardanasya abhimardanayoḥ abhimardanānām
Locativeabhimardane abhimardanayoḥ abhimardaneṣu

Compound abhimardana -

Adverb -abhimardanam -abhimardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria