Declension table of abhimarda

Deva

MasculineSingularDualPlural
Nominativeabhimardaḥ abhimardau abhimardāḥ
Vocativeabhimarda abhimardau abhimardāḥ
Accusativeabhimardam abhimardau abhimardān
Instrumentalabhimardena abhimardābhyām abhimardaiḥ abhimardebhiḥ
Dativeabhimardāya abhimardābhyām abhimardebhyaḥ
Ablativeabhimardāt abhimardābhyām abhimardebhyaḥ
Genitiveabhimardasya abhimardayoḥ abhimardānām
Locativeabhimarde abhimardayoḥ abhimardeṣu

Compound abhimarda -

Adverb -abhimardam -abhimardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria