Declension table of abhilikhita

Deva

NeuterSingularDualPlural
Nominativeabhilikhitam abhilikhite abhilikhitāni
Vocativeabhilikhita abhilikhite abhilikhitāni
Accusativeabhilikhitam abhilikhite abhilikhitāni
Instrumentalabhilikhitena abhilikhitābhyām abhilikhitaiḥ
Dativeabhilikhitāya abhilikhitābhyām abhilikhitebhyaḥ
Ablativeabhilikhitāt abhilikhitābhyām abhilikhitebhyaḥ
Genitiveabhilikhitasya abhilikhitayoḥ abhilikhitānām
Locativeabhilikhite abhilikhitayoḥ abhilikhiteṣu

Compound abhilikhita -

Adverb -abhilikhitam -abhilikhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria