Declension table of abhilikhita

Deva

MasculineSingularDualPlural
Nominativeabhilikhitaḥ abhilikhitau abhilikhitāḥ
Vocativeabhilikhita abhilikhitau abhilikhitāḥ
Accusativeabhilikhitam abhilikhitau abhilikhitān
Instrumentalabhilikhitena abhilikhitābhyām abhilikhitaiḥ abhilikhitebhiḥ
Dativeabhilikhitāya abhilikhitābhyām abhilikhitebhyaḥ
Ablativeabhilikhitāt abhilikhitābhyām abhilikhitebhyaḥ
Genitiveabhilikhitasya abhilikhitayoḥ abhilikhitānām
Locativeabhilikhite abhilikhitayoḥ abhilikhiteṣu

Compound abhilikhita -

Adverb -abhilikhitam -abhilikhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria