Declension table of abhilīna

Deva

MasculineSingularDualPlural
Nominativeabhilīnaḥ abhilīnau abhilīnāḥ
Vocativeabhilīna abhilīnau abhilīnāḥ
Accusativeabhilīnam abhilīnau abhilīnān
Instrumentalabhilīnena abhilīnābhyām abhilīnaiḥ abhilīnebhiḥ
Dativeabhilīnāya abhilīnābhyām abhilīnebhyaḥ
Ablativeabhilīnāt abhilīnābhyām abhilīnebhyaḥ
Genitiveabhilīnasya abhilīnayoḥ abhilīnānām
Locativeabhilīne abhilīnayoḥ abhilīneṣu

Compound abhilīna -

Adverb -abhilīnam -abhilīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria