Declension table of abhilāṣin

Deva

NeuterSingularDualPlural
Nominativeabhilāṣi abhilāṣiṇī abhilāṣīṇi
Vocativeabhilāṣin abhilāṣi abhilāṣiṇī abhilāṣīṇi
Accusativeabhilāṣi abhilāṣiṇī abhilāṣīṇi
Instrumentalabhilāṣiṇā abhilāṣibhyām abhilāṣibhiḥ
Dativeabhilāṣiṇe abhilāṣibhyām abhilāṣibhyaḥ
Ablativeabhilāṣiṇaḥ abhilāṣibhyām abhilāṣibhyaḥ
Genitiveabhilāṣiṇaḥ abhilāṣiṇoḥ abhilāṣiṇām
Locativeabhilāṣiṇi abhilāṣiṇoḥ abhilāṣiṣu

Compound abhilāṣi -

Adverb -abhilāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria