Declension table of abhilāṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhilāṣaḥ | abhilāṣau | abhilāṣāḥ |
Vocative | abhilāṣa | abhilāṣau | abhilāṣāḥ |
Accusative | abhilāṣam | abhilāṣau | abhilāṣān |
Instrumental | abhilāṣeṇa | abhilāṣābhyām | abhilāṣaiḥ abhilāṣebhiḥ |
Dative | abhilāṣāya | abhilāṣābhyām | abhilāṣebhyaḥ |
Ablative | abhilāṣāt | abhilāṣābhyām | abhilāṣebhyaḥ |
Genitive | abhilāṣasya | abhilāṣayoḥ | abhilāṣāṇām |
Locative | abhilāṣe | abhilāṣayoḥ | abhilāṣeṣu |