Declension table of abhilaṣitārtha

Deva

NeuterSingularDualPlural
Nominativeabhilaṣitārtham abhilaṣitārthe abhilaṣitārthāni
Vocativeabhilaṣitārtha abhilaṣitārthe abhilaṣitārthāni
Accusativeabhilaṣitārtham abhilaṣitārthe abhilaṣitārthāni
Instrumentalabhilaṣitārthena abhilaṣitārthābhyām abhilaṣitārthaiḥ
Dativeabhilaṣitārthāya abhilaṣitārthābhyām abhilaṣitārthebhyaḥ
Ablativeabhilaṣitārthāt abhilaṣitārthābhyām abhilaṣitārthebhyaḥ
Genitiveabhilaṣitārthasya abhilaṣitārthayoḥ abhilaṣitārthānām
Locativeabhilaṣitārthe abhilaṣitārthayoḥ abhilaṣitārtheṣu

Compound abhilaṣitārtha -

Adverb -abhilaṣitārtham -abhilaṣitārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria