Declension table of abhilaṣita

Deva

NeuterSingularDualPlural
Nominativeabhilaṣitam abhilaṣite abhilaṣitāni
Vocativeabhilaṣita abhilaṣite abhilaṣitāni
Accusativeabhilaṣitam abhilaṣite abhilaṣitāni
Instrumentalabhilaṣitena abhilaṣitābhyām abhilaṣitaiḥ
Dativeabhilaṣitāya abhilaṣitābhyām abhilaṣitebhyaḥ
Ablativeabhilaṣitāt abhilaṣitābhyām abhilaṣitebhyaḥ
Genitiveabhilaṣitasya abhilaṣitayoḥ abhilaṣitānām
Locativeabhilaṣite abhilaṣitayoḥ abhilaṣiteṣu

Compound abhilaṣita -

Adverb -abhilaṣitam -abhilaṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria