Declension table of abhikruddha

Deva

NeuterSingularDualPlural
Nominativeabhikruddham abhikruddhe abhikruddhāni
Vocativeabhikruddha abhikruddhe abhikruddhāni
Accusativeabhikruddham abhikruddhe abhikruddhāni
Instrumentalabhikruddhena abhikruddhābhyām abhikruddhaiḥ
Dativeabhikruddhāya abhikruddhābhyām abhikruddhebhyaḥ
Ablativeabhikruddhāt abhikruddhābhyām abhikruddhebhyaḥ
Genitiveabhikruddhasya abhikruddhayoḥ abhikruddhānām
Locativeabhikruddhe abhikruddhayoḥ abhikruddheṣu

Compound abhikruddha -

Adverb -abhikruddham -abhikruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria